ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 19:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESO vidhirnAsIt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স কথিতৱান্, যুষ্মাকং মনসাং কাঠিন্যাদ্ যুষ্মান্ স্ৱাং স্ৱাং জাযাং ত্যক্তুম্ অন্ৱমন্যত কিন্তু প্ৰথমাদ্ এষো ৱিধিৰ্নাসীৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স কথিতৱান্, যুষ্মাকং মনসাং কাঠিন্যাদ্ যুষ্মান্ স্ৱাং স্ৱাং জাযাং ত্যক্তুম্ অন্ৱমন্যত কিন্তু প্রথমাদ্ এষো ৱিধির্নাসীৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ကထိတဝါန်, ယုၐ္မာကံ မနသာံ ကာဌိနျာဒ် ယုၐ္မာန် သွာံ သွာံ ဇာယာံ တျက္တုမ် အနွမနျတ ကိန္တု ပြထမာဒ် ဧၐော ဝိဓိရ္နာသီတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ કથિતવાન્, યુષ્માકં મનસાં કાઠિન્યાદ્ યુષ્માન્ સ્વાં સ્વાં જાયાં ત્યક્તુમ્ અન્વમન્યત કિન્તુ પ્રથમાદ્ એષો વિધિર્નાસીત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd eSo vidhirnAsIt|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 19:8
14 अन्तरसन्दर्भाः  

tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha?


atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|


tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|


tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddhEtO rmUsA nidEzamimam alikhat|


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|