tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha?
मत्ती 19:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESO vidhirnAsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স কথিতৱান্, যুষ্মাকং মনসাং কাঠিন্যাদ্ যুষ্মান্ স্ৱাং স্ৱাং জাযাং ত্যক্তুম্ অন্ৱমন্যত কিন্তু প্ৰথমাদ্ এষো ৱিধিৰ্নাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স কথিতৱান্, যুষ্মাকং মনসাং কাঠিন্যাদ্ যুষ্মান্ স্ৱাং স্ৱাং জাযাং ত্যক্তুম্ অন্ৱমন্যত কিন্তু প্রথমাদ্ এষো ৱিধির্নাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ကထိတဝါန်, ယုၐ္မာကံ မနသာံ ကာဌိနျာဒ် ယုၐ္မာန် သွာံ သွာံ ဇာယာံ တျက္တုမ် အနွမနျတ ကိန္တု ပြထမာဒ် ဧၐော ဝိဓိရ္နာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ કથિતવાન્, યુષ્માકં મનસાં કાઠિન્યાદ્ યુષ્માન્ સ્વાં સ્વાં જાયાં ત્યક્તુમ્ અન્વમન્યત કિન્તુ પ્રથમાદ્ એષો વિધિર્નાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd eSo vidhirnAsIt| |
tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha?
atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|
tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddhEtO rmUsA nidEzamimam alikhat|
zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|