iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknOti?
मत्ती 19:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তান্ দৃষ্দ্ৱা কথযামাস, তৎ মানুষাণামশক্যং ভৱতি, কিন্ত্ৱীশ্ৱৰস্য সৰ্ৱ্ৱং শক্যম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তান্ দৃষ্দ্ৱা কথযামাস, তৎ মানুষাণামশক্যং ভৱতি, কিন্ত্ৱীশ্ৱরস্য সর্ৱ্ৱং শক্যম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တာန် ဒၖၐ္ဒွါ ကထယာမာသ, တတ် မာနုၐာဏာမၑကျံ ဘဝတိ, ကိန္တွီၑွရသျ သရွွံ ၑကျမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તાન્ દૃષ્દ્વા કથયામાસ, તત્ માનુષાણામશક્યં ભવતિ, કિન્ત્વીશ્વરસ્ય સર્વ્વં શક્યમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam| |
iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknOti?
tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?
tatO yIzustAn vilOkya babhASE, tan narasyAsAdhyaM kintu nEzvarasya, yatO hEtOrIzvarasya sarvvaM sAdhyam|
svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|