punarapi yuSmAnahaM vadAmi, dhaninAM svargarAjyapravEzAt sUcIchidrENa mahAggagamanaM sukaraM|
मत्ती 19:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknOti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি ৱাক্যং নিশম্য শিষ্যা অতিচমৎকৃত্য কথযামাসুঃ; তৰ্হি কস্য পৰিত্ৰাণং ভৱিতুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি ৱাক্যং নিশম্য শিষ্যা অতিচমৎকৃত্য কথযামাসুঃ; তর্হি কস্য পরিত্রাণং ভৱিতুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဝါကျံ နိၑမျ ၑိၐျာ အတိစမတ္ကၖတျ ကထယာမာသုး; တရှိ ကသျ ပရိတြာဏံ ဘဝိတုံ ၑက္နောတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ વાક્યં નિશમ્ય શિષ્યા અતિચમત્કૃત્ય કથયામાસુઃ; તર્હિ કસ્ય પરિત્રાણં ભવિતું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknoti? |
punarapi yuSmAnahaM vadAmi, dhaninAM svargarAjyapravEzAt sUcIchidrENa mahAggagamanaM sukaraM|
tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|
tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|
aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|
yataH, yaH kazcit paramEzasya nAmnA hi prArthayiSyatE| sa Eva manujO nUnaM paritrAtO bhaviSyati|