tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
मत्ती 19:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tatpazcAt jananivahE gatE sa tatra tAn nirAmayAn akarOt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तत्पश्चात् जननिवहे गते स तत्र तान् निरामयान् अकरोत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তৎপশ্চাৎ জননিৱহে গতে স তত্ৰ তান্ নিৰামযান্ অকৰোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তৎপশ্চাৎ জননিৱহে গতে স তত্র তান্ নিরামযান্ অকরোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တတ္ပၑ္စာတ် ဇနနိဝဟေ ဂတေ သ တတြ တာန် နိရာမယာန် အကရောတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તત્પશ્ચાત્ જનનિવહે ગતે સ તત્ર તાન્ નિરામયાન્ અકરોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tatpazcAt jananivahe gate sa tatra tAn nirAmayAn akarot| |
tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?