vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati|
मत्ती 19:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa uvAca, mAM paramaM kutO vadasi? vinEzcaraM na kOpi paramaH, kintu yadyanantAyuH prAptuM vAnjchasi, tarhyAjnjAH pAlaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উৱাচ, মাং পৰমং কুতো ৱদসি? ৱিনেশ্চৰং ন কোপি পৰমঃ, কিন্তু যদ্যনন্তাযুঃ প্ৰাপ্তুং ৱাঞ্ছসি, তৰ্হ্যাজ্ঞাঃ পালয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উৱাচ, মাং পরমং কুতো ৱদসি? ৱিনেশ্চরং ন কোপি পরমঃ, কিন্তু যদ্যনন্তাযুঃ প্রাপ্তুং ৱাঞ্ছসি, তর্হ্যাজ্ঞাঃ পালয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥဝါစ, မာံ ပရမံ ကုတော ဝဒသိ? ဝိနေၑ္စရံ န ကောပိ ပရမး, ကိန္တု ယဒျနန္တာယုး ပြာပ္တုံ ဝါဉ္ဆသိ, တရှျာဇ္ဉား ပါလယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉવાચ, માં પરમં કુતો વદસિ? વિનેશ્ચરં ન કોપિ પરમઃ, કિન્તુ યદ્યનન્તાયુઃ પ્રાપ્તું વાઞ્છસિ, તર્હ્યાજ્ઞાઃ પાલય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa uvAca, mAM paramaM kuto vadasi? vinezcaraM na kopi paramaH, kintu yadyanantAyuH prAptuM vAJchasi, tarhyAjJAH pAlaya| |
vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati|
yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|
asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|