kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mA vArayata, EtAdRzAM zizUnAmEva svargarAjyaM|
मत्ती 19:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tESAM gAtrESu hastaM datvA tasmAt sthAnAt pratasthE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स तेषां गात्रेषु हस्तं दत्वा तस्मात् स्थानात् प्रतस्थे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তেষাং গাত্ৰেষু হস্তং দৎৱা তস্মাৎ স্থানাৎ প্ৰতস্থে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তেষাং গাত্রেষু হস্তং দৎৱা তস্মাৎ স্থানাৎ প্রতস্থে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တေၐာံ ဂါတြေၐု ဟသ္တံ ဒတွာ တသ္မာတ် သ္ထာနာတ် ပြတသ္ထေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તેષાં ગાત્રેષુ હસ્તં દત્વા તસ્માત્ સ્થાનાત્ પ્રતસ્થે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa teSAM gAtreSu hastaM datvA tasmAt sthAnAt pratasthe| |
kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mA vArayata, EtAdRzAM zizUnAmEva svargarAjyaM|
aparam Eka Agatya taM papraccha, hE paramagurO, anantAyuH prAptuM mayA kiM kiM satkarmma karttavyaM?
yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|
yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEna paritrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagatO'si|