ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 19:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa tESAM gAtrESu hastaM datvA tasmAt sthAnAt pratasthE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स तेषां गात्रेषु हस्तं दत्वा तस्मात् स्थानात् प्रतस्थे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স তেষাং গাত্ৰেষু হস্তং দৎৱা তস্মাৎ স্থানাৎ প্ৰতস্থে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স তেষাং গাত্রেষু হস্তং দৎৱা তস্মাৎ স্থানাৎ প্রতস্থে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ တေၐာံ ဂါတြေၐု ဟသ္တံ ဒတွာ တသ္မာတ် သ္ထာနာတ် ပြတသ္ထေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ તેષાં ગાત્રેષુ હસ્તં દત્વા તસ્માત્ સ્થાનાત્ પ્રતસ્થે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa teSAM gAtreSu hastaM datvA tasmAt sthAnAt pratasthe|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 19:15
6 अन्तरसन्दर्भाः  

kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mA vArayata, EtAdRzAM zizUnAmEva svargarAjyaM|


aparam Eka Agatya taM papraccha, hE paramagurO, anantAyuH prAptuM mayA kiM kiM satkarmma karttavyaM?


ananataraM sa zizUnagkE nidhAya tESAM gAtrESu hastau dattvAziSaM babhASE|


yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|


yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEna paritrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagatO'si|