tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|
मत्ती 19:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tE gRhlantu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কতিপযা জননক্লীবঃ কতিপযা নৰকৃতক্লীবঃ স্ৱৰ্গৰাজ্যায কতিপযাঃ স্ৱকৃতক্লীবাশ্চ সন্তি, যে গ্ৰহীতুং শক্নুৱন্তি তে গৃহ্লন্তু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কতিপযা জননক্লীবঃ কতিপযা নরকৃতক্লীবঃ স্ৱর্গরাজ্যায কতিপযাঃ স্ৱকৃতক্লীবাশ্চ সন্তি, যে গ্রহীতুং শক্নুৱন্তি তে গৃহ্লন্তু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကတိပယာ ဇနနက္လီဗး ကတိပယာ နရကၖတက္လီဗး သွရ္ဂရာဇျာယ ကတိပယား သွကၖတက္လီဗာၑ္စ သန္တိ, ယေ ဂြဟီတုံ ၑက္နုဝန္တိ တေ ဂၖဟ္လန္တု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કતિપયા જનનક્લીબઃ કતિપયા નરકૃતક્લીબઃ સ્વર્ગરાજ્યાય કતિપયાઃ સ્વકૃતક્લીબાશ્ચ સન્તિ, યે ગ્રહીતું શક્નુવન્તિ તે ગૃહ્લન્તુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, ye grahItuM zaknuvanti te gRhlantu| |
tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|
aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH|
ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?
imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|