tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|
मत्ती 19:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya ziSyAstaM babhASirE, yadi svajAyayA sAkaM puMsa EtAdRk sambandhO jAyatE, tarhi vivahanamEva na bhadraM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्य शिष्यास्तं बभाषिरे, यदि स्वजायया साकं पुंस एतादृक् सम्बन्धो जायते, तर्हि विवहनमेव न भद्रं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য শিষ্যাস্তং বভাষিৰে, যদি স্ৱজাযযা সাকং পুংস এতাদৃক্ সম্বন্ধো জাযতে, তৰ্হি ৱিৱহনমেৱ ন ভদ্ৰং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য শিষ্যাস্তং বভাষিরে, যদি স্ৱজাযযা সাকং পুংস এতাদৃক্ সম্বন্ধো জাযতে, তর্হি ৱিৱহনমেৱ ন ভদ্রং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ ၑိၐျာသ္တံ ဗဘာၐိရေ, ယဒိ သွဇာယယာ သာကံ ပုံသ ဧတာဒၖက် သမ္ဗန္ဓော ဇာယတေ, တရှိ ဝိဝဟနမေဝ န ဘဒြံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય શિષ્યાસ્તં બભાષિરે, યદિ સ્વજાયયા સાકં પુંસ એતાદૃક્ સમ્બન્ધો જાયતે, તર્હિ વિવહનમેવ ન ભદ્રં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya ziSyAstaM babhASire, yadi svajAyayA sAkaM puMsa etAdRk sambandho jAyate, tarhi vivahanameva na bhadraM| |
tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|
atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|
aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaM mamEva tESAmavasthiti rbhadrA;
bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|