ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 18:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAm EkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM zrEyaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু যো জনো মযি কৃতৱিশ্ৱাসানামেতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিধ্নিং জনযতি, কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজলে মজ্জনং শ্ৰেযঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু যো জনো মযি কৃতৱিশ্ৱাসানামেতেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিধ্নিং জনযতি, কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজলে মজ্জনং শ্রেযঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ယော ဇနော မယိ ကၖတဝိၑွာသာနာမေတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဓ္နိံ ဇနယတိ, ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလေ မဇ္ဇနံ ၑြေယး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ યો જનો મયિ કૃતવિશ્વાસાનામેતેષાં ક્ષુદ્રપ્રાણિનામ્ એકસ્યાપિ વિધ્નિં જનયતિ, કણ્ઠબદ્ધપેષણીકસ્ય તસ્ય સાગરાગાધજલે મજ્જનં શ્રેયઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu yo jano mayi kRtavizvAsAnAmeteSAM kSudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM zreyaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 18:6
16 अन्तरसन्दर्भाः  

tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|


tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


tadvad EtESAM kSudraprAEिnAm EkOpi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|


yaH kazcid EtAdRzaM kSudrabAlakamEkaM mama nAmni gRhlAti, sa mAmEva gRhlAti|


kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|


sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|