ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE|
मत्ती 18:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmAn satyaM vadAmi, yuSmAbhiH pRthivyAM yad badhyatE tat svargE bhaMtsyatE; mEdinyAM yat bhOcyatE, svargE'pi tat mOkSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মান্ সত্যং ৱদামি, যুষ্মাভিঃ পৃথিৱ্যাং যদ্ বধ্যতে তৎ স্ৱৰ্গে ভংৎস্যতে; মেদিন্যাং যৎ ভোচ্যতে, স্ৱৰ্গেঽপি তৎ মোক্ষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মান্ সত্যং ৱদামি, যুষ্মাভিঃ পৃথিৱ্যাং যদ্ বধ্যতে তৎ স্ৱর্গে ভংৎস্যতে; মেদিন্যাং যৎ ভোচ্যতে, স্ৱর্গেঽপি তৎ মোক্ষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မာန် သတျံ ဝဒါမိ, ယုၐ္မာဘိး ပၖထိဝျာံ ယဒ် ဗဓျတေ တတ် သွရ္ဂေ ဘံတ္သျတေ; မေဒိနျာံ ယတ် ဘောစျတေ, သွရ္ဂေ'ပိ တတ် မောက္ၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્માન્ સત્યં વદામિ, યુષ્માભિઃ પૃથિવ્યાં યદ્ બધ્યતે તત્ સ્વર્ગે ભંત્સ્યતે; મેદિન્યાં યત્ ભોચ્યતે, સ્વર્ગેઽપિ તત્ મોક્ષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yuSmAn satyaM vadAmi, yuSmAbhiH pRthivyAM yad badhyate tat svarge bhaMtsyate; medinyAM yat bhocyate, svarge'pi tat mokSyate| |
ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE|
yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|
yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE|