मत्ती 17:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzurAgatya tESAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरागत्य तेषां गात्राणि स्पृशन् उवाच, उत्तिष्ठत, मा भैष्ट। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰাগত্য তেষাং গাত্ৰাণি স্পৃশন্ উৱাচ, উত্তিষ্ঠত, মা ভৈষ্ট| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরাগত্য তেষাং গাত্রাণি স্পৃশন্ উৱাচ, উত্তিষ্ঠত, মা ভৈষ্ট| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရာဂတျ တေၐာံ ဂါတြာဏိ သ္ပၖၑန် ဥဝါစ, ဥတ္တိၐ္ဌတ, မာ ဘဲၐ္ဋ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરાગત્ય તેષાં ગાત્રાણિ સ્પૃશન્ ઉવાચ, ઉત્તિષ્ઠત, મા ભૈષ્ટ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzurAgatya teSAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa| |
tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?
tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|
taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|