ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 17:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzurAgatya tESAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरागत्य तेषां गात्राणि स्पृशन् उवाच, उत्तिष्ठत, मा भैष्ट।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰাগত্য তেষাং গাত্ৰাণি স্পৃশন্ উৱাচ, উত্তিষ্ঠত, মা ভৈষ্ট|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরাগত্য তেষাং গাত্রাণি স্পৃশন্ উৱাচ, উত্তিষ্ঠত, মা ভৈষ্ট|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရာဂတျ တေၐာံ ဂါတြာဏိ သ္ပၖၑန် ဥဝါစ, ဥတ္တိၐ္ဌတ, မာ ဘဲၐ္ဋ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરાગત્ય તેષાં ગાત્રાણિ સ્પૃશન્ ઉવાચ, ઉત્તિષ્ઠત, મા ભૈષ્ટ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzurAgatya teSAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 17:7
10 अन्तरसन्दर्भाः  

tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham|


kintu vAcamEtAM zRNvantaEva ziSyA mRzaM zagkamAnA nyubjA nyapatan|


tadAnIM nEtrANyunmIlya yIzuM vinA kamapi na dadRzuH|


tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?


tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|


taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|