kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|
मत्ती 17:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৎকথনকাল এক উজ্জৱলঃ পযোদস্তেষামুপৰি ছাযাং কৃতৱান্, ৱাৰিদাদ্ এষা নভসীযা ৱাগ্ বভূৱ, মমাযং প্ৰিযঃ পুত্ৰঃ, অস্মিন্ মম মহাসন্তোষ এতস্য ৱাক্যং যূযং নিশামযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতৎকথনকাল এক উজ্জৱলঃ পযোদস্তেষামুপরি ছাযাং কৃতৱান্, ৱারিদাদ্ এষা নভসীযা ৱাগ্ বভূৱ, মমাযং প্রিযঃ পুত্রঃ, অস্মিন্ মম মহাসন্তোষ এতস্য ৱাক্যং যূযং নিশামযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတတ္ကထနကာလ ဧက ဥဇ္ဇဝလး ပယောဒသ္တေၐာမုပရိ ဆာယာံ ကၖတဝါန်, ဝါရိဒါဒ် ဧၐာ နဘသီယာ ဝါဂ် ဗဘူဝ, မမာယံ ပြိယး ပုတြး, အသ္မိန် မမ မဟာသန္တောၐ ဧတသျ ဝါကျံ ယူယံ နိၑာမယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતત્કથનકાલ એક ઉજ્જવલઃ પયોદસ્તેષામુપરિ છાયાં કૃતવાન્, વારિદાદ્ એષા નભસીયા વાગ્ બભૂવ, મમાયં પ્રિયઃ પુત્રઃ, અસ્મિન્ મમ મહાસન્તોષ એતસ્ય વાક્યં યૂયં નિશામયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata| |
kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|
aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|
Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|
tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|
Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|
yaH pitA mAM prEritavAn mOpi madarthE pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpanjca na dRSTaM
iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|
prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|
yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|
itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|
pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|
tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|