ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 17:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং পিতৰো যীশুং জগাদ, হে প্ৰভো স্থিতিৰত্ৰাস্মাকং শুভা, যদি ভৱতানুমন্যতে, তৰ্হি ভৱদৰ্থমেকং মূসাৰ্থমেকম্ এলিযাৰ্থঞ্চৈকম্ ইতি ত্ৰীণি দূষ্যাণি নিৰ্ম্মম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং পিতরো যীশুং জগাদ, হে প্রভো স্থিতিরত্রাস্মাকং শুভা, যদি ভৱতানুমন্যতে, তর্হি ভৱদর্থমেকং মূসার্থমেকম্ এলিযার্থঞ্চৈকম্ ইতি ত্রীণি দূষ্যাণি নির্ম্মম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ပိတရော ယီၑုံ ဇဂါဒ, ဟေ ပြဘော သ္ထိတိရတြာသ္မာကံ ၑုဘာ, ယဒိ ဘဝတာနုမနျတေ, တရှိ ဘဝဒရ္ထမေကံ မူသာရ္ထမေကမ် ဧလိယာရ္ထဉ္စဲကမ် ဣတိ တြီဏိ ဒူၐျာဏိ နိရ္မ္မမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં પિતરો યીશું જગાદ, હે પ્રભો સ્થિતિરત્રાસ્માકં શુભા, યદિ ભવતાનુમન્યતે, તર્હિ ભવદર્થમેકં મૂસાર્થમેકમ્ એલિયાર્થઞ્ચૈકમ્ ઇતિ ત્રીણિ દૂષ્યાણિ નિર્મ્મમ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM pitaro yIzuM jagAda, he prabho sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyate, tarhi bhavadarthamekaM mUsArthamekam eliyArthaJcaikam iti trINi dUSyANi nirmmama|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 17:4
16 अन्तरसन्दर्भाः  

anyacca tEna sAkaM saMlapantau mUsA Eliyazca tEbhyO darzanaM dadatuH|


atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


kintu tasmin samayE yihUdIyAnAM dUSyavAsanAmOtsava upasthitE


dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|