मत्ती 17:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্মিন্ গৃহমধ্যমাগতে তস্য কথাকথনাৎ পূৰ্ৱ্ৱমেৱ যীশুৰুৱাচ, হে শিমোন্, মেদিন্যা ৰাজানঃ স্ৱস্ৱাপত্যেভ্যঃ কিং ৱিদেশিভ্যঃ কেভ্যঃ কৰং গৃহ্লন্তি? অত্ৰ ৎৱং কিং বুধ্যসে? ততঃ পিতৰ উক্তৱান্, ৱিদেশিভ্যঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্মিন্ গৃহমধ্যমাগতে তস্য কথাকথনাৎ পূর্ৱ্ৱমেৱ যীশুরুৱাচ, হে শিমোন্, মেদিন্যা রাজানঃ স্ৱস্ৱাপত্যেভ্যঃ কিং ৱিদেশিভ্যঃ কেভ্যঃ করং গৃহ্লন্তি? অত্র ৎৱং কিং বুধ্যসে? ততঃ পিতর উক্তৱান্, ৱিদেশিভ্যঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသ္မိန် ဂၖဟမဓျမာဂတေ တသျ ကထာကထနာတ် ပူရွွမေဝ ယီၑုရုဝါစ, ဟေ ၑိမောန်, မေဒိနျာ ရာဇာနး သွသွာပတျေဘျး ကိံ ဝိဒေၑိဘျး ကေဘျး ကရံ ဂၖဟ္လန္တိ? အတြ တွံ ကိံ ဗုဓျသေ? တတး ပိတရ ဥက္တဝါန်, ဝိဒေၑိဘျး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્મિન્ ગૃહમધ્યમાગતે તસ્ય કથાકથનાત્ પૂર્વ્વમેવ યીશુરુવાચ, હે શિમોન્, મેદિન્યા રાજાનઃ સ્વસ્વાપત્યેભ્યઃ કિં વિદેશિભ્યઃ કેભ્યઃ કરં ગૃહ્લન્તિ? અત્ર ત્વં કિં બુધ્યસે? તતઃ પિતર ઉક્તવાન્, વિદેશિભ્યઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastasmin gRhamadhyamAgate tasya kathAkathanAt pUrvvameva yIzuruvAca, he zimon, medinyA rAjAnaH svasvApatyebhyaH kiM videzibhyaH kebhyaH karaM gRhlanti? atra tvaM kiM budhyase? tataH pitara uktavAn, videzibhyaH| |
ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|
tatkaradAnasya mudrAM mAM darzayata| tadAnIM taistasya samIpaM mudrAcaturthabhAga AnItE
tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|