tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
मत्ती 17:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰভো, মৎপুত্ৰং প্ৰতি কৃপাং ৱিদধাতু, সোপস্মাৰামযেন ভৃশং ৱ্যথিতঃ সন্ পুনঃ পুন ৰ্ৱহ্নৌ মুহু ৰ্জলমধ্যে পততি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রভো, মৎপুত্রং প্রতি কৃপাং ৱিদধাতু, সোপস্মারামযেন ভৃশং ৱ্যথিতঃ সন্ পুনঃ পুন র্ৱহ্নৌ মুহু র্জলমধ্যে পততি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြဘော, မတ္ပုတြံ ပြတိ ကၖပါံ ဝိဒဓာတု, သောပသ္မာရာမယေန ဘၖၑံ ဝျထိတး သန် ပုနး ပုန ရွဟ္နော် မုဟု ရ္ဇလမဓျေ ပတတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રભો, મત્પુત્રં પ્રતિ કૃપાં વિદધાતુ, સોપસ્મારામયેન ભૃશં વ્યથિતઃ સન્ પુનઃ પુન ર્વહ્નૌ મુહુ ર્જલમધ્યે પતતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he prabho, matputraM prati kRpAM vidadhAtu, sopasmArAmayena bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhye patati| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tasmAd bhavataH ziSyANAM samIpE tamAnayaM kintu tE taM svAsthaM karttuM na zaktAH|
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
kintu vizvAsaghAtiyihUdAstat sthAnaM paricIyatE yatO yIzuH ziSyaiH sArddhaM kadAcit tat sthAnam agacchat|