yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|
मत्ती 17:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sa majjayitAraM yOhanamadhi kathAmEtAM vyAhRtavAn, itthaM tacchiSyA bubudhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं स मज्जयितारं योहनमधि कथामेतां व्याहृतवान्, इत्थं तच्छिष्या बुबुधिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং স মজ্জযিতাৰং যোহনমধি কথামেতাং ৱ্যাহৃতৱান্, ইত্থং তচ্ছিষ্যা বুবুধিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং স মজ্জযিতারং যোহনমধি কথামেতাং ৱ্যাহৃতৱান্, ইত্থং তচ্ছিষ্যা বুবুধিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သ မဇ္ဇယိတာရံ ယောဟနမဓိ ကထာမေတာံ ဝျာဟၖတဝါန်, ဣတ္ထံ တစ္ဆိၐျာ ဗုဗုဓိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સ મજ્જયિતારં યોહનમધિ કથામેતાં વ્યાહૃતવાન્, ઇત્થં તચ્છિષ્યા બુબુધિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sa majjayitAraM yohanamadhi kathAmetAM vyAhRtavAn, itthaM tacchiSyA bubudhire| |
yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|
kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|
pazcAt tESu jananivahasyAntikamAgatESu kazcit manujastadantikamEtya jAnUnI pAtayitvA kathitavAn,
tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,