ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 17:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzuH pratyavAdIt, EliyaH prAgEtya sarvvANi sAdhayiSyatIti satyaM,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुः प्रत्यवादीत्, एलियः प्रागेत्य सर्व्वाणि साधयिष्यतीति सत्यं,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুঃ প্ৰত্যৱাদীৎ, এলিযঃ প্ৰাগেত্য সৰ্ৱ্ৱাণি সাধযিষ্যতীতি সত্যং,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুঃ প্রত্যৱাদীৎ, এলিযঃ প্রাগেত্য সর্ৱ্ৱাণি সাধযিষ্যতীতি সত্যং,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုး ပြတျဝါဒီတ်, ဧလိယး ပြာဂေတျ သရွွာဏိ သာဓယိၐျတီတိ သတျံ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુઃ પ્રત્યવાદીત્, એલિયઃ પ્રાગેત્ય સર્વ્વાણિ સાધયિષ્યતીતિ સત્યં,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzuH pratyavAdIt, eliyaH prAgetya sarvvANi sAdhayiSyatIti satyaM,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 17:11
7 अन्तरसन्दर्भाः  

tadA ziSyAstaM papracchuH, prathamam Eliya AyAsyatIti kuta upAdhyAyairucyatE?


kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|


pazcAt tE sarvvE militvA tam apRcchan hE prabhO bhavAn kimidAnIM punarapi rAjyam isrAyElIyalOkAnAM karESu samarpayiSyati?


kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH|