मत्ती 15:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vadanai rmanujA EtE samAyAnti madantikaM| tathAdharai rmadIyanjca mAnaM kurvvanti tE narAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱদনৈ ৰ্মনুজা এতে সমাযান্তি মদন্তিকং| তথাধৰৈ ৰ্মদীযঞ্চ মানং কুৰ্ৱ্ৱন্তি তে নৰাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱদনৈ র্মনুজা এতে সমাযান্তি মদন্তিকং| তথাধরৈ র্মদীযঞ্চ মানং কুর্ৱ্ৱন্তি তে নরাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝဒနဲ ရ္မနုဇာ ဧတေ သမာယာန္တိ မဒန္တိကံ၊ တထာဓရဲ ရ္မဒီယဉ္စ မာနံ ကုရွွန္တိ တေ နရား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વદનૈ ર્મનુજા એતે સમાયાન્તિ મદન્તિકં| તથાધરૈ ર્મદીયઞ્ચ માનં કુર્વ્વન્તિ તે નરાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vadanai rmanujA ete samAyAnti madantikaM| tathAdharai rmadIyaJca mAnaM kurvvanti te narAH| |
tataH sa pratyuvAca kapaTinO yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairEtE sammanyanatE sadaiva mAM| kintu mattO viprakarSE santi tESAM manAMsi ca|
aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|
IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti|
hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|
aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt|