sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|
मत्ती 15:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script rE kapaTinaH sarvvE yizayiyO yuSmAnadhi bhaviSyadvacanAnyEtAni samyag uktavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰে কপটিনঃ সৰ্ৱ্ৱে যিশযিযো যুষ্মানধি ভৱিষ্যদ্ৱচনান্যেতানি সম্যগ্ উক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script রে কপটিনঃ সর্ৱ্ৱে যিশযিযো যুষ্মানধি ভৱিষ্যদ্ৱচনান্যেতানি সম্যগ্ উক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရေ ကပဋိနး သရွွေ ယိၑယိယော ယုၐ္မာနဓိ ဘဝိၐျဒွစနာနျေတာနိ သမျဂ် ဥက္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script રે કપટિનઃ સર્વ્વે યિશયિયો યુષ્માનધિ ભવિષ્યદ્વચનાન્યેતાનિ સમ્યગ્ ઉક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script re kapaTinaH sarvve yizayiyo yuSmAnadhi bhaviSyadvacanAnyetAni samyag uktavAn| |
sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|
vadanai rmanujA EtE samAyAnti madantikaM| tathAdharai rmadIyanjca mAnaM kurvvanti tE narAH|
hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|
tataH sa pratyuvAca kapaTinO yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairEtE sammanyanatE sadaiva mAM| kintu mattO viprakarSE santi tESAM manAMsi ca|