Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;
मत्ती 15:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yUyaM vadatha, yaH svajanakaM svajananIM vA vAkyamidaM vadati, yuvAM mattO yallabhEthE, tat nyavidyata, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যূযং ৱদথ, যঃ স্ৱজনকং স্ৱজননীং ৱা ৱাক্যমিদং ৱদতি, যুৱাং মত্তো যল্লভেথে, তৎ ন্যৱিদ্যত, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যূযং ৱদথ, যঃ স্ৱজনকং স্ৱজননীং ৱা ৱাক্যমিদং ৱদতি, যুৱাং মত্তো যল্লভেথে, তৎ ন্যৱিদ্যত, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယူယံ ဝဒထ, ယး သွဇနကံ သွဇနနီံ ဝါ ဝါကျမိဒံ ဝဒတိ, ယုဝါံ မတ္တော ယလ္လဘေထေ, တတ် နျဝိဒျတ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યૂયં વદથ, યઃ સ્વજનકં સ્વજનનીં વા વાક્યમિદં વદતિ, યુવાં મત્તો યલ્લભેથે, તત્ ન્યવિદ્યત, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yUyaM vadatha, yaH svajanakaM svajananIM vA vAkyamidaM vadati, yuvAM matto yallabhethe, tat nyavidyata, |
Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;
sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|
tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|
tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|