मत्ती 15:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰ ইত্যাজ্ঞাপযৎ, ৎৱং নিজপিতৰৌ সংমন্যেথাঃ, যেন চ নিজপিতৰৌ নিন্দ্যেতে, স নিশ্চিতং ম্ৰিযেত; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱর ইত্যাজ্ঞাপযৎ, ৎৱং নিজপিতরৌ সংমন্যেথাঃ, যেন চ নিজপিতরৌ নিন্দ্যেতে, স নিশ্চিতং ম্রিযেত; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရ ဣတျာဇ္ဉာပယတ်, တွံ နိဇပိတရော် သံမနျေထား, ယေန စ နိဇပိတရော် နိန္ဒျေတေ, သ နိၑ္စိတံ မြိယေတ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વર ઇત્યાજ્ઞાપયત્, ત્વં નિજપિતરૌ સંમન્યેથાઃ, યેન ચ નિજપિતરૌ નિન્દ્યેતે, સ નિશ્ચિતં મ્રિયેત; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvara ityAjJApayat, tvaM nijapitarau saMmanyethAH, yena ca nijapitarau nindyete, sa nizcitaM mriyeta; |
kintu yUyaM vadatha, yaH svajanakaM svajananIM vA vAkyamidaM vadati, yuvAM mattO yallabhEthE, tat nyavidyata,
tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|