tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|
मत्ती 15:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শিষ্যা ঊচুঃ, এতস্মিন্ প্ৰান্তৰমধ্য এতাৱতো মৰ্ত্যান্ তৰ্পযিতুং ৱযং কুত্ৰ পূপান্ প্ৰাপ্স্যামঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শিষ্যা ঊচুঃ, এতস্মিন্ প্রান্তরমধ্য এতাৱতো মর্ত্যান্ তর্পযিতুং ৱযং কুত্র পূপান্ প্রাপ্স্যামঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑိၐျာ ဦစုး, ဧတသ္မိန် ပြာန္တရမဓျ ဧတာဝတော မရ္တျာန် တရ္ပယိတုံ ဝယံ ကုတြ ပူပါန် ပြာပ္သျာမး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શિષ્યા ઊચુઃ, એતસ્મિન્ પ્રાન્તરમધ્ય એતાવતો મર્ત્યાન્ તર્પયિતું વયં કુત્ર પૂપાન્ પ્રાપ્સ્યામઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA ziSyA UcuH, etasmin prAntaramadhya etAvato martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH? |
tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|
tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|
yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|
tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH?
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|