tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?
मत्ती 15:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ প্ৰত্যুৱাচ, যূযং পৰম্পৰাগতাচাৰেণ কুত ঈশ্ৱৰাজ্ঞাং লঙ্ৱধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ প্রত্যুৱাচ, যূযং পরম্পরাগতাচারেণ কুত ঈশ্ৱরাজ্ঞাং লঙ্ৱধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပြတျုဝါစ, ယူယံ ပရမ္ပရာဂတာစာရေဏ ကုတ ဤၑွရာဇ္ဉာံ လငွဓွေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પ્રત્યુવાચ, યૂયં પરમ્પરાગતાચારેણ કુત ઈશ્વરાજ્ઞાં લઙ્વધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH pratyuvAca, yUyaM paramparAgatAcAreNa kuta IzvarAjJAM laGvadhve| |
tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?
Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;
itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|
tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|