ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 15:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুঃ প্ৰত্যুৱাচ, যূযং পৰম্পৰাগতাচাৰেণ কুত ঈশ্ৱৰাজ্ঞাং লঙ্ৱধ্ৱে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুঃ প্রত্যুৱাচ, যূযং পরম্পরাগতাচারেণ কুত ঈশ্ৱরাজ্ঞাং লঙ্ৱধ্ৱে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုး ပြတျုဝါစ, ယူယံ ပရမ္ပရာဂတာစာရေဏ ကုတ ဤၑွရာဇ္ဉာံ လငွဓွေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુઃ પ્રત્યુવાચ, યૂયં પરમ્પરાગતાચારેણ કુત ઈશ્વરાજ્ઞાં લઙ્વધ્વે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzuH pratyuvAca, yUyaM paramparAgatAcAreNa kuta IzvarAjJAM laGvadhve|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 15:3
8 अन्तरसन्दर्भाः  

tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?


Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;


itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|


tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|