tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|
मत्ती 15:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যীশুস্তাং কিমপি নোক্তৱান্, ততঃ শিষ্যা আগত্য তং নিৱেদযামাসুঃ, এষা যোষিদ্ অস্মাকং পশ্চাদ্ উচ্চৈৰাহূযাগচ্ছতি, এনাং ৱিসৃজতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যীশুস্তাং কিমপি নোক্তৱান্, ততঃ শিষ্যা আগত্য তং নিৱেদযামাসুঃ, এষা যোষিদ্ অস্মাকং পশ্চাদ্ উচ্চৈরাহূযাগচ্ছতি, এনাং ৱিসৃজতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယီၑုသ္တာံ ကိမပိ နောက္တဝါန်, တတး ၑိၐျာ အာဂတျ တံ နိဝေဒယာမာသုး, ဧၐာ ယောၐိဒ် အသ္မာကံ ပၑ္စာဒ် ဥစ္စဲရာဟူယာဂစ္ဆတိ, ဧနာံ ဝိသၖဇတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યીશુસ્તાં કિમપિ નોક્તવાન્, તતઃ શિષ્યા આગત્ય તં નિવેદયામાસુઃ, એષા યોષિદ્ અસ્માકં પશ્ચાદ્ ઉચ્ચૈરાહૂયાગચ્છતિ, એનાં વિસૃજતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yIzustAM kimapi noktavAn, tataH ziSyA Agatya taM nivedayAmAsuH, eSA yoSid asmAkaM pazcAd uccairAhUyAgacchati, enAM visRjatu| |
tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|