ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 15:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENa bhOjanaM manujamamEdhyaM na karOti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतानि मनुष्यमपवित्री कुर्व्वन्ति किन्त्वप्रक्षालितकरेण भोजनं मनुजममेध्यं न करोति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতানি মনুষ্যমপৱিত্ৰী কুৰ্ৱ্ৱন্তি কিন্ত্ৱপ্ৰক্ষালিতকৰেণ ভোজনং মনুজমমেধ্যং ন কৰোতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতানি মনুষ্যমপৱিত্রী কুর্ৱ্ৱন্তি কিন্ত্ৱপ্রক্ষালিতকরেণ ভোজনং মনুজমমেধ্যং ন করোতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတာနိ မနုၐျမပဝိတြီ ကုရွွန္တိ ကိန္တွပြက္ၐာလိတကရေဏ ဘောဇနံ မနုဇမမေဓျံ န ကရောတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતાનિ મનુષ્યમપવિત્રી કુર્વ્વન્તિ કિન્ત્વપ્રક્ષાલિતકરેણ ભોજનં મનુજમમેધ્યં ન કરોતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etAni manuSyamapavitrI kurvvanti kintvaprakSAlitakareNa bhojanaM manujamamedhyaM na karoti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 15:20
12 अन्तरसन्दर्भाः  

yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|


tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?


anantaraM yIzustasmAt sthAnAt prasthAya sOrasIdOnnagarayOH sImAmupatasyau|


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|