yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|
मत्ती 15:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENa bhOjanaM manujamamEdhyaM na karOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतानि मनुष्यमपवित्री कुर्व्वन्ति किन्त्वप्रक्षालितकरेण भोजनं मनुजममेध्यं न करोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি মনুষ্যমপৱিত্ৰী কুৰ্ৱ্ৱন্তি কিন্ত্ৱপ্ৰক্ষালিতকৰেণ ভোজনং মনুজমমেধ্যং ন কৰোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি মনুষ্যমপৱিত্রী কুর্ৱ্ৱন্তি কিন্ত্ৱপ্রক্ষালিতকরেণ ভোজনং মনুজমমেধ্যং ন করোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ မနုၐျမပဝိတြီ ကုရွွန္တိ ကိန္တွပြက္ၐာလိတကရေဏ ဘောဇနံ မနုဇမမေဓျံ န ကရောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ મનુષ્યમપવિત્રી કુર્વ્વન્તિ કિન્ત્વપ્રક્ષાલિતકરેણ ભોજનં મનુજમમેધ્યં ન કરોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni manuSyamapavitrI kurvvanti kintvaprakSAlitakareNa bhojanaM manujamamedhyaM na karoti| |
yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|
tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?
parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|
kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|