मत्ती 15:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ শিষ্যাঃ কিমৰ্থম্ অপ্ৰক্ষালিতকৰৈ ৰ্ভক্ষিৎৱা পৰম্পৰাগতং প্ৰাচীনানাং ৱ্যৱহাৰং লঙ্ৱন্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ শিষ্যাঃ কিমর্থম্ অপ্রক্ষালিতকরৈ র্ভক্ষিৎৱা পরম্পরাগতং প্রাচীনানাং ৱ্যৱহারং লঙ্ৱন্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ ၑိၐျား ကိမရ္ထမ် အပြက္ၐာလိတကရဲ ရ္ဘက္ၐိတွာ ပရမ္ပရာဂတံ ပြာစီနာနာံ ဝျဝဟာရံ လငွန္တေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ શિષ્યાઃ કિમર્થમ્ અપ્રક્ષાલિતકરૈ ર્ભક્ષિત્વા પરમ્પરાગતં પ્રાચીનાનાં વ્યવહારં લઙ્વન્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM laGvante? |
tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|
tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|