EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENa bhOjanaM manujamamEdhyaM na karOti|
मत्ती 15:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতোঽন্তঃকৰণাৎ কুচিন্তা বধঃ পাৰদাৰিকতা ৱেশ্যাগমনং চৈৰ্য্যং মিথ্যাসাক্ষ্যম্ ঈশ্ৱৰনিন্দা চৈতানি সৰ্ৱ্ৱাণি নিৰ্য্যান্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতোঽন্তঃকরণাৎ কুচিন্তা বধঃ পারদারিকতা ৱেশ্যাগমনং চৈর্য্যং মিথ্যাসাক্ষ্যম্ ঈশ্ৱরনিন্দা চৈতানি সর্ৱ্ৱাণি নির্য্যান্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော'န္တးကရဏာတ် ကုစိန္တာ ဗဓး ပါရဒါရိကတာ ဝေၑျာဂမနံ စဲရျျံ မိထျာသာက္ၐျမ် ဤၑွရနိန္ဒာ စဲတာနိ သရွွာဏိ နိရျျာန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતોઽન્તઃકરણાત્ કુચિન્તા બધઃ પારદારિકતા વેશ્યાગમનં ચૈર્ય્યં મિથ્યાસાક્ષ્યમ્ ઈશ્વરનિન્દા ચૈતાનિ સર્વ્વાણિ નિર્ય્યાન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato'ntaHkaraNAt kucintA badhaH pAradArikatA vezyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti| |
EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENa bhOjanaM manujamamEdhyaM na karOti|
kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|
tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?
ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru;
yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, Etad ahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhanE samarthO na bhavAmi|