rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
मत्ती 15:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvAsyAd yanniryAti, tad antaHkaraNAt niryAtatvAt manujamamEdhyaM karOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्वास्याद् यन्निर्याति, तद् अन्तःकरणात् निर्यातत्वात् मनुजममेध्यं करोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱাস্যাদ্ যন্নিৰ্যাতি, তদ্ অন্তঃকৰণাৎ নিৰ্যাতৎৱাৎ মনুজমমেধ্যং কৰোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱাস্যাদ্ যন্নির্যাতি, তদ্ অন্তঃকরণাৎ নির্যাতৎৱাৎ মনুজমমেধ্যং করোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွာသျာဒ် ယန္နိရျာတိ, တဒ် အန္တးကရဏာတ် နိရျာတတွာတ် မနုဇမမေဓျံ ကရောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વાસ્યાદ્ યન્નિર્યાતિ, તદ્ અન્તઃકરણાત્ નિર્યાતત્વાત્ મનુજમમેધ્યં કરોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvAsyAd yanniryAti, tad antaHkaraNAt niryAtatvAt manujamamedhyaM karoti| |
rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|
kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tad udarE patan bahirniryAti,
tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,