मत्ती 15:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tad udarE patan bahirniryAti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कथामिमां किं न बुध्यध्बे ? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কথামিমাং কিং ন বুধ্যধ্বে ? যদাস্যং প্ৰেৱিশতি, তদ্ উদৰে পতন্ বহিৰ্নিৰ্যাতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কথামিমাং কিং ন বুধ্যধ্বে ? যদাস্যং প্রেৱিশতি, তদ্ উদরে পতন্ বহির্নির্যাতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကထာမိမာံ ကိံ န ဗုဓျဓ္ဗေ ? ယဒါသျံ ပြေဝိၑတိ, တဒ် ဥဒရေ ပတန် ဗဟိရ္နိရျာတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કથામિમાં કિં ન બુધ્યધ્બે ? યદાસ્યં પ્રેવિશતિ, તદ્ ઉદરે પતન્ બહિર્નિર્યાતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kathAmimAM kiM na budhyadhbe ? yadAsyaM previzati, tad udare patan bahirniryAti, |
tat tadantarna pravizati kintu kukSimadhyaM pravizati zESE sarvvabhuktavastugrAhiNi bahirdEzE niryAti|
tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAni dravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAt kubhANPAgArAt kutsitAni dravyANi nirgamayati yatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|
udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|
rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|