tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|
मत्ती 13:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasya bhaginyazca kimasmAkaM madhyE na santi? tarhi kasmAdayamEtAni labdhavAn? itthaM sa tESAM vighnarUpO babhUva; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্য ভগিন্যশ্চ কিমস্মাকং মধ্যে ন সন্তি? তৰ্হি কস্মাদযমেতানি লব্ধৱান্? ইত্থং স তেষাং ৱিঘ্নৰূপো বভূৱ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্য ভগিন্যশ্চ কিমস্মাকং মধ্যে ন সন্তি? তর্হি কস্মাদযমেতানি লব্ধৱান্? ইত্থং স তেষাং ৱিঘ্নরূপো বভূৱ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသျ ဘဂိနျၑ္စ ကိမသ္မာကံ မဓျေ န သန္တိ? တရှိ ကသ္မာဒယမေတာနိ လဗ္ဓဝါန်? ဣတ္ထံ သ တေၐာံ ဝိဃ္နရူပေါ ဗဘူဝ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્ય ભગિન્યશ્ચ કિમસ્માકં મધ્યે ન સન્તિ? તર્હિ કસ્માદયમેતાનિ લબ્ધવાન્? ઇત્થં સ તેષાં વિઘ્નરૂપો બભૂવ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasya bhaginyazca kimasmAkaM madhye na santi? tarhi kasmAdayametAni labdhavAn? itthaM sa teSAM vighnarUpo babhUva; |
tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|
kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|