ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
मत्ती 13:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin AnAyE pUrNE janA yathA rOdhasyuttOlya samupavizya prazastamInAn saMgrahya bhAjanESu nidadhatE, kutsitAn nikSipanti; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ আনাযে পূৰ্ণে জনা যথা ৰোধস্যুত্তোল্য সমুপৱিশ্য প্ৰশস্তমীনান্ সংগ্ৰহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ আনাযে পূর্ণে জনা যথা রোধস্যুত্তোল্য সমুপৱিশ্য প্রশস্তমীনান্ সংগ্রহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် အာနာယေ ပူရ္ဏေ ဇနာ ယထာ ရောဓသျုတ္တောလျ သမုပဝိၑျ ပြၑသ္တမီနာန် သံဂြဟျ ဘာဇနေၐု နိဒဓတေ, ကုတ္သိတာန် နိက္ၐိပန္တိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ આનાયે પૂર્ણે જના યથા રોધસ્યુત્તોલ્ય સમુપવિશ્ય પ્રશસ્તમીનાન્ સંગ્રહ્ય ભાજનેષુ નિદધતે, કુત્સિતાન્ નિક્ષિપન્તિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin AnAye pUrNe janA yathA rodhasyuttolya samupavizya prazastamInAn saMgrahya bhAjaneSu nidadhate, kutsitAn nikSipanti; |
ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
tathaiva jagataH zESE bhaviSyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNPE nikSEpsyanti,
tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|