anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
मत्ती 13:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyanjca yO vaNik uttamAM muktAM gavESayan अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যঞ্চ যো ৱণিক্ উত্তমাং মুক্তাং গৱেষযন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যঞ্চ যো ৱণিক্ উত্তমাং মুক্তাং গৱেষযন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျဉ္စ ယော ဝဏိက် ဥတ္တမာံ မုက္တာံ ဂဝေၐယန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યઞ્ચ યો વણિક્ ઉત્તમાં મુક્તાં ગવેષયન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyaJca yo vaNik uttamAM muktAM gaveSayan |
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
mahArghAM muktAM vilOkya nijasarvvasvaM vikrIya tAM krINAti, sa iva svargarAjyaM|
mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?
tathapi tE tucchIkRtya kEcit nijakSEtraM kEcid vANijyaM prati svasvamArgENa calitavantaH|
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|