tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
मत्ती 13:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য ৱপনকালে কতিপযবীজেষু মাৰ্গপাৰ্শ্ৱে পতিতেষু ৱিহগাস্তানি ভক্ষিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য ৱপনকালে কতিপযবীজেষু মার্গপার্শ্ৱে পতিতেষু ৱিহগাস্তানি ভক্ষিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ဝပနကာလေ ကတိပယဗီဇေၐု မာရ္ဂပါရ္ၑွေ ပတိတေၐု ဝိဟဂါသ္တာနိ ဘက္ၐိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય વપનકાલે કતિપયબીજેષુ માર્ગપાર્શ્વે પતિતેષુ વિહગાસ્તાનિ ભક્ષિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya vapanakAle katipayabIjeSu mArgapArzve patiteSu vihagAstAni bhakSitavantaH| |
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
aparaM katipayabIjESu stOkamRdyuktapASANE patitESu mRdalpatvAt tatkSaNAt tAnyagkuritAni,
vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH|
atha tasmin yirIhOH purasyAntikaM prAptE kazcidandhaH pathaH pArzva upavizya bhikSAm akarOt
tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|