मत्ती 13:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱান্ মনুজান্ ৱিসৃজ্য যীশৌ গৃহং প্ৰৱিষ্টে তচ্ছিষ্যা আগত্য যীশৱে কথিতৱন্তঃ, ক্ষেত্ৰস্য ৱন্যযৱসীযদৃষ্টান্তকথাম্ ভৱান অস্মান্ স্পষ্টীকৃত্য ৱদতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱান্ মনুজান্ ৱিসৃজ্য যীশৌ গৃহং প্রৱিষ্টে তচ্ছিষ্যা আগত্য যীশৱে কথিতৱন্তঃ, ক্ষেত্রস্য ৱন্যযৱসীযদৃষ্টান্তকথাম্ ভৱান অস্মান্ স্পষ্টীকৃত্য ৱদতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွာန် မနုဇာန် ဝိသၖဇျ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ တစ္ဆိၐျာ အာဂတျ ယီၑဝေ ကထိတဝန္တး, က္ၐေတြသျ ဝနျယဝသီယဒၖၐ္ဋာန္တကထာမ် ဘဝါန အသ္မာန် သ္ပၐ္ဋီကၖတျ ဝဒတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વાન્ મનુજાન્ વિસૃજ્ય યીશૌ ગૃહં પ્રવિષ્ટે તચ્છિષ્યા આગત્ય યીશવે કથિતવન્તઃ, ક્ષેત્રસ્ય વન્યયવસીયદૃષ્ટાન્તકથામ્ ભવાન અસ્માન્ સ્પષ્ટીકૃત્ય વદતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvvAn manujAn visRjya yIzau gRhaM praviSTe tacchiSyA Agatya yIzave kathitavantaH, kSetrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu| |
tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|
tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|
tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|
atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|
tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|