kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|
मत्ती 13:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEnAvAdi, nahi, zagkE'haM vanyayavasOtpATanakAlE yuSmAbhistaiH sAkaM gOdhUmA apyutpATiSyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেনাৱাদি, নহি, শঙ্কেঽহং ৱন্যযৱসোৎপাটনকালে যুষ্মাভিস্তৈঃ সাকং গোধূমা অপ্যুৎপাটিষ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেনাৱাদি, নহি, শঙ্কেঽহং ৱন্যযৱসোৎপাটনকালে যুষ্মাভিস্তৈঃ সাকং গোধূমা অপ্যুৎপাটিষ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေနာဝါဒိ, နဟိ, ၑင်္ကေ'ဟံ ဝနျယဝသောတ္ပာဋနကာလေ ယုၐ္မာဘိသ္တဲး သာကံ ဂေါဓူမာ အပျုတ္ပာဋိၐျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેનાવાદિ, નહિ, શઙ્કેઽહં વન્યયવસોત્પાટનકાલે યુષ્માભિસ્તૈઃ સાકં ગોધૂમા અપ્યુત્પાટિષ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tenAvAdi, nahi, zaGke'haM vanyayavasotpATanakAle yuSmAbhistaiH sAkaM godhUmA apyutpATiSyante| |
kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|
tadAnIM tEna tE pratigaditAH, kEnacit ripuNA karmmadamakAri| dAsEyAH kathayAmAsuH, vayaM gatvA tAnyutpAyya kSipAmO bhavataH kIdRzIcchA jAyatE?
ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|