tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?
मत्ती 13:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM tEna tE pratigaditAH, kEnacit ripuNA karmmadamakAri| dAsEyAH kathayAmAsuH, vayaM gatvA tAnyutpAyya kSipAmO bhavataH kIdRzIcchA jAyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং তেন তে প্ৰতিগদিতাঃ, কেনচিৎ ৰিপুণা কৰ্ম্মদমকাৰি| দাসেযাঃ কথযামাসুঃ, ৱযং গৎৱা তান্যুৎপায্য ক্ষিপামো ভৱতঃ কীদৃশীচ্ছা জাযতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং তেন তে প্রতিগদিতাঃ, কেনচিৎ রিপুণা কর্ম্মদমকারি| দাসেযাঃ কথযামাসুঃ, ৱযং গৎৱা তান্যুৎপায্য ক্ষিপামো ভৱতঃ কীদৃশীচ্ছা জাযতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ တေန တေ ပြတိဂဒိတား, ကေနစိတ် ရိပုဏာ ကရ္မ္မဒမကာရိ၊ ဒါသေယား ကထယာမာသုး, ဝယံ ဂတွာ တာနျုတ္ပာယျ က္ၐိပါမော ဘဝတး ကီဒၖၑီစ္ဆာ ဇာယတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં તેન તે પ્રતિગદિતાઃ, કેનચિત્ રિપુણા કર્મ્મદમકારિ| દાસેયાઃ કથયામાસુઃ, વયં ગત્વા તાન્યુત્પાય્ય ક્ષિપામો ભવતઃ કીદૃશીચ્છા જાયતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM tena te pratigaditAH, kenacit ripuNA karmmadamakAri| dAseyAH kathayAmAsuH, vayaM gatvA tAnyutpAyya kSipAmo bhavataH kIdRzIcchA jAyate? |
tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?
tEnAvAdi, nahi, zagkE'haM vanyayavasOtpATanakAlE yuSmAbhistaiH sAkaM gOdhUmA apyutpATiSyantE|
hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|