kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|
मत्ती 13:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yadA bIjEbhyO'gkarA jAyamAnAH kaNizAni ghRtavantaH; tadA vanyayavasAnyapi dRzyamAnAnyabhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যদা বীজেভ্যোঽঙ্কৰা জাযমানাঃ কণিশানি ঘৃতৱন্তঃ; তদা ৱন্যযৱসান্যপি দৃশ্যমানান্যভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যদা বীজেভ্যোঽঙ্করা জাযমানাঃ কণিশানি ঘৃতৱন্তঃ; তদা ৱন্যযৱসান্যপি দৃশ্যমানান্যভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယဒါ ဗီဇေဘျော'င်္ကရာ ဇာယမာနား ကဏိၑာနိ ဃၖတဝန္တး; တဒါ ဝနျယဝသာနျပိ ဒၖၑျမာနာနျဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યદા બીજેભ્યોઽઙ્કરા જાયમાનાઃ કણિશાનિ ઘૃતવન્તઃ; તદા વન્યયવસાન્યપિ દૃશ્યમાનાન્યભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yadA bIjebhyo'GkarA jAyamAnAH kaNizAni ghRtavantaH; tadA vanyayavasAnyapi dRzyamAnAnyabhavan| |
kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|
tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?