pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|
मत्ती 13:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatra tatsannidhau bahujanAnAM nivahOpasthitEH sa taraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰ তৎসন্নিধৌ বহুজনানাং নিৱহোপস্থিতেঃ স তৰণিমাৰুহ্য সমুপাৱিশৎ, তেন মানৱা ৰোধসি স্থিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্র তৎসন্নিধৌ বহুজনানাং নিৱহোপস্থিতেঃ স তরণিমারুহ্য সমুপাৱিশৎ, তেন মানৱা রোধসি স্থিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြ တတ္သန္နိဓော် ဗဟုဇနာနာံ နိဝဟောပသ္ထိတေး သ တရဏိမာရုဟျ သမုပါဝိၑတ်, တေန မာနဝါ ရောဓသိ သ္ထိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ર તત્સન્નિધૌ બહુજનાનાં નિવહોપસ્થિતેઃ સ તરણિમારુહ્ય સમુપાવિશત્, તેન માનવા રોધસિ સ્થિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatra tatsannidhau bahujanAnAM nivahopasthiteH sa taraNimAruhya samupAvizat, tena mAnavA rodhasi sthitavantaH| |
pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tatastayOrdvayO rmadhyE zimOnO nAvamAruhya tIrAt kinjciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lOkAn prOpadiSTavAn|