kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|
मत्ती 13:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA karNaiH zrOSyatha yUyaM vai kintu yUyaM na bhOtsyatha| nEtrairdrakSyatha yUyanjca parijnjAtuM na zakSyatha| tE mAnuSA yathA naiva paripazyanti lOcanaiH| karNai ryathA na zRNvanti na budhyantE ca mAnasaiH| vyAvarttitESu cittESu kAlE kutrApi tairjanaiH| mattastE manujAH svasthA yathA naiva bhavanti ca| tathA tESAM manuSyANAM kriyantE sthUlabuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णै र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা কৰ্ণৈঃ শ্ৰোষ্যথ যূযং ৱৈ কিন্তু যূযং ন ভোৎস্যথ| নেত্ৰৈৰ্দ্ৰক্ষ্যথ যূযঞ্চ পৰিজ্ঞাতুং ন শক্ষ্যথ| তে মানুষা যথা নৈৱ পৰিপশ্যন্তি লোচনৈঃ| কৰ্ণৈ ৰ্যথা ন শৃণ্ৱন্তি ন বুধ্যন্তে চ মানসৈঃ| ৱ্যাৱৰ্ত্তিতেষু চিত্তেষু কালে কুত্ৰাপি তৈৰ্জনৈঃ| মত্তস্তে মনুজাঃ স্ৱস্থা যথা নৈৱ ভৱন্তি চ| তথা তেষাং মনুষ্যাণাং ক্ৰিযন্তে স্থূলবুদ্ধযঃ| বধিৰীভূতকৰ্ণাশ্চ জাতাশ্চ মুদ্ৰিতা দৃশঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা কর্ণৈঃ শ্রোষ্যথ যূযং ৱৈ কিন্তু যূযং ন ভোৎস্যথ| নেত্রৈর্দ্রক্ষ্যথ যূযঞ্চ পরিজ্ঞাতুং ন শক্ষ্যথ| তে মানুষা যথা নৈৱ পরিপশ্যন্তি লোচনৈঃ| কর্ণৈ র্যথা ন শৃণ্ৱন্তি ন বুধ্যন্তে চ মানসৈঃ| ৱ্যাৱর্ত্তিতেষু চিত্তেষু কালে কুত্রাপি তৈর্জনৈঃ| মত্তস্তে মনুজাঃ স্ৱস্থা যথা নৈৱ ভৱন্তি চ| তথা তেষাং মনুষ্যাণাং ক্রিযন্তে স্থূলবুদ্ধযঃ| বধিরীভূতকর্ণাশ্চ জাতাশ্চ মুদ্রিতা দৃশঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ ကရ္ဏဲး ၑြောၐျထ ယူယံ ဝဲ ကိန္တု ယူယံ န ဘောတ္သျထ၊ နေတြဲရ္ဒြက္ၐျထ ယူယဉ္စ ပရိဇ္ဉာတုံ န ၑက္ၐျထ၊ တေ မာနုၐာ ယထာ နဲဝ ပရိပၑျန္တိ လောစနဲး၊ ကရ္ဏဲ ရျထာ န ၑၖဏွန္တိ န ဗုဓျန္တေ စ မာနသဲး၊ ဝျာဝရ္တ္တိတေၐု စိတ္တေၐု ကာလေ ကုတြာပိ တဲရ္ဇနဲး၊ မတ္တသ္တေ မနုဇား သွသ္ထာ ယထာ နဲဝ ဘဝန္တိ စ၊ တထာ တေၐာံ မနုၐျာဏာံ ကြိယန္တေ သ္ထူလဗုဒ္ဓယး၊ ဗဓိရီဘူတကရ္ဏာၑ္စ ဇာတာၑ္စ မုဒြိတာ ဒၖၑး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા કર્ણૈઃ શ્રોષ્યથ યૂયં વૈ કિન્તુ યૂયં ન ભોત્સ્યથ| નેત્રૈર્દ્રક્ષ્યથ યૂયઞ્ચ પરિજ્ઞાતું ન શક્ષ્યથ| તે માનુષા યથા નૈવ પરિપશ્યન્તિ લોચનૈઃ| કર્ણૈ ર્યથા ન શૃણ્વન્તિ ન બુધ્યન્તે ચ માનસૈઃ| વ્યાવર્ત્તિતેષુ ચિત્તેષુ કાલે કુત્રાપિ તૈર્જનૈઃ| મત્તસ્તે મનુજાઃ સ્વસ્થા યથા નૈવ ભવન્તિ ચ| તથા તેષાં મનુષ્યાણાં ક્રિયન્તે સ્થૂલબુદ્ધયઃ| બધિરીભૂતકર્ણાશ્ચ જાતાશ્ચ મુદ્રિતા દૃશઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA karNaiH zroSyatha yUyaM vai kintu yUyaM na bhotsyatha| netrairdrakSyatha yUyaJca parijJAtuM na zakSyatha| te mAnuSA yathA naiva paripazyanti locanaiH| karNai ryathA na zRNvanti na budhyante ca mAnasaiH| vyAvarttiteSu citteSu kAle kutrApi tairjanaiH| mattaste manujAH svasthA yathA naiva bhavanti ca| tathA teSAM manuSyANAM kriyante sthUlabuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH| |
kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|
tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|
kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|
tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|