tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|
मत्ती 13:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasya yat kinjcanAstE, tadapi tasmAd AdAyiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্মাদ্ যস্যান্তিকে ৱৰ্দ্ধতে, তস্মাযেৱ দাযিষ্যতে, তস্মাৎ তস্য বাহুল্যং ভৱিষ্যতি, কিন্তু যস্যান্তিকে ন ৱৰ্দ্ধতে, তস্য যৎ কিঞ্চনাস্তে, তদপি তস্মাদ্ আদাযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্মাদ্ যস্যান্তিকে ৱর্দ্ধতে, তস্মাযেৱ দাযিষ্যতে, তস্মাৎ তস্য বাহুল্যং ভৱিষ্যতি, কিন্তু যস্যান্তিকে ন ৱর্দ্ধতে, তস্য যৎ কিঞ্চনাস্তে, তদপি তস্মাদ্ আদাযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသ္မာဒ် ယသျာန္တိကေ ဝရ္ဒ္ဓတေ, တသ္မာယေဝ ဒါယိၐျတေ, တသ္မာတ် တသျ ဗာဟုလျံ ဘဝိၐျတိ, ကိန္တု ယသျာန္တိကေ န ဝရ္ဒ္ဓတေ, တသျ ယတ် ကိဉ္စနာသ္တေ, တဒပိ တသ္မာဒ် အာဒါယိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્માદ્ યસ્યાન્તિકે વર્દ્ધતે, તસ્માયેવ દાયિષ્યતે, તસ્માત્ તસ્ય બાહુલ્યં ભવિષ્યતિ, કિન્તુ યસ્યાન્તિકે ન વર્દ્ધતે, તસ્ય યત્ કિઞ્ચનાસ્તે, તદપિ તસ્માદ્ આદાયિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasmAd yasyAntike varddhate, tasmAyeva dAyiSyate, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntike na varddhate, tasya yat kiJcanAste, tadapi tasmAd AdAyiSyate| |
tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|
yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|
anEnAsau drAkSAkSEtrapatiH kiM kariSyati? sa Etya tAn kRSIvalAn saMhatya tatkSEtram anyESu kRSIvalESu samarpayiSyati|
kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|
kintu yO janO'jnjAtvA prahArArhaM karmma karOti sOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaM tasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahu samarpayanti tasmAd bahu yAcantE|
tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|
tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|
atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|
puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|
tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||
ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|