tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
मत्ती 13:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং শিষ্যৈৰাগত্য সোঽপৃচ্ছ্যত, ভৱতা তেভ্যঃ কুতো দৃষ্টান্তকথা কথ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং শিষ্যৈরাগত্য সোঽপৃচ্ছ্যত, ভৱতা তেভ্যঃ কুতো দৃষ্টান্তকথা কথ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ၑိၐျဲရာဂတျ သော'ပၖစ္ဆျတ, ဘဝတာ တေဘျး ကုတော ဒၖၐ္ဋာန္တကထာ ကထျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં શિષ્યૈરાગત્ય સોઽપૃચ્છ્યત, ભવતા તેભ્યઃ કુતો દૃષ્ટાન્તકથા કથ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM ziSyairAgatya so'pRcchyata, bhavatA tebhyaH kuto dRSTAntakathA kathyate? |
tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|