yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|
मत्ती 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tasmin dinE yIzuH sadmanO gatvA saritpatE rOdhasi samupavivEza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তস্মিন্ দিনে যীশুঃ সদ্মনো গৎৱা সৰিৎপতে ৰোধসি সমুপৱিৱেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তস্মিন্ দিনে যীশুঃ সদ্মনো গৎৱা সরিৎপতে রোধসি সমুপৱিৱেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တသ္မိန် ဒိနေ ယီၑုး သဒ္မနော ဂတွာ သရိတ္ပတေ ရောဓသိ သမုပဝိဝေၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તસ્મિન્ દિને યીશુઃ સદ્મનો ગત્વા સરિત્પતે રોધસિ સમુપવિવેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca tasmin dine yIzuH sadmano gatvA saritpate rodhasi samupaviveza| |
yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|
sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|
tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|