yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|
मत्ती 12:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca manujasutO vizrAmavArasyApi patirAstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ মনুজসুতো ৱিশ্ৰামৱাৰস্যাপি পতিৰাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ মনুজসুতো ৱিশ্রামৱারস্যাপি পতিরাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ မနုဇသုတော ဝိၑြာမဝါရသျာပိ ပတိရာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ મનુજસુતો વિશ્રામવારસ્યાપિ પતિરાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca manujasuto vizrAmavArasyApi patirAste| |
yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|
yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|
kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|
mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|
yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|