मत्ती 12:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং কতিপযা উপাধ্যাযাঃ ফিৰূশিনশ্চ জগদুঃ, হে গুৰো ৱযং ভৱত্তঃ কিঞ্চন লক্ষ্ম দিদৃক্ষামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং কতিপযা উপাধ্যাযাঃ ফিরূশিনশ্চ জগদুঃ, হে গুরো ৱযং ভৱত্তঃ কিঞ্চন লক্ষ্ম দিদৃক্ষামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ကတိပယာ ဥပါဓျာယား ဖိရူၑိနၑ္စ ဇဂဒုး, ဟေ ဂုရော ဝယံ ဘဝတ္တး ကိဉ္စန လက္ၐ္မ ဒိဒၖက္ၐာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં કતિપયા ઉપાધ્યાયાઃ ફિરૂશિનશ્ચ જગદુઃ, હે ગુરો વયં ભવત્તઃ કિઞ્ચન લક્ષ્મ દિદૃક્ષામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, he guro vayaM bhavattaH kiJcana lakSma didRkSAmaH| |
tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|
tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?
tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|
tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?