ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 12:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং কতিপযা উপাধ্যাযাঃ ফিৰূশিনশ্চ জগদুঃ, হে গুৰো ৱযং ভৱত্তঃ কিঞ্চন লক্ষ্ম দিদৃক্ষামঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং কতিপযা উপাধ্যাযাঃ ফিরূশিনশ্চ জগদুঃ, হে গুরো ৱযং ভৱত্তঃ কিঞ্চন লক্ষ্ম দিদৃক্ষামঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ကတိပယာ ဥပါဓျာယား ဖိရူၑိနၑ္စ ဇဂဒုး, ဟေ ဂုရော ဝယံ ဘဝတ္တး ကိဉ္စန လက္ၐ္မ ဒိဒၖက္ၐာမး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં કતિપયા ઉપાધ્યાયાઃ ફિરૂશિનશ્ચ જગદુઃ, હે ગુરો વયં ભવત્તઃ કિઞ્ચન લક્ષ્મ દિદૃક્ષામઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, he guro vayaM bhavattaH kiJcana lakSma didRkSAmaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 12:38
9 अन्तरसन्दर्भाः  

yatastvaM svIyavacObhi rniraparAdhaH svIyavacObhizca sAparAdhO gaNiSyasE|


taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE|


tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|


tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?


tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|


tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?


yihUdIyalOkA lakSaNAni didRkSanti bhinnadEzIyalOkAstu vidyAM mRgayantE,