kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM,
मत्ती 12:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastvaM svIyavacObhi rniraparAdhaH svIyavacObhizca sAparAdhO gaNiSyasE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্ত্ৱং স্ৱীযৱচোভি ৰ্নিৰপৰাধঃ স্ৱীযৱচোভিশ্চ সাপৰাধো গণিষ্যসে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্ত্ৱং স্ৱীযৱচোভি র্নিরপরাধঃ স্ৱীযৱচোভিশ্চ সাপরাধো গণিষ্যসে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တွံ သွီယဝစောဘိ ရ္နိရပရာဓး သွီယဝစောဘိၑ္စ သာပရာဓော ဂဏိၐျသေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્ત્વં સ્વીયવચોભિ ર્નિરપરાધઃ સ્વીયવચોભિશ્ચ સાપરાધો ગણિષ્યસે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastvaM svIyavacobhi rniraparAdhaH svIyavacobhizca sAparAdho gaNiSyase| |
kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM,
tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|