मत्ती 12:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEna karE prasAritE sOnyakaravat svasthO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স তং মানৱং গদিতৱান্, কৰং প্ৰসাৰয; তেন কৰে প্ৰসাৰিতে সোন্যকৰৱৎ স্ৱস্থোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স তং মানৱং গদিতৱান্, করং প্রসারয; তেন করে প্রসারিতে সোন্যকরৱৎ স্ৱস্থোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ တံ မာနဝံ ဂဒိတဝါန်, ကရံ ပြသာရယ; တေန ကရေ ပြသာရိတေ သောနျကရဝတ် သွသ္ထော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ તં માનવં ગદિતવાન્, કરં પ્રસારય; તેન કરે પ્રસારિતે સોન્યકરવત્ સ્વસ્થોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tena kare prasArite sonyakaravat svastho'bhavat| |
tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|
tataH paraM tasyA gAtrE hastArpaNamAtrAt sA RjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|
tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|