मत्ती 12:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script avE rmAnavaH kiM nahi zrEyAn? atO vizrAmavArE hitakarmma karttavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অৱে ৰ্মানৱঃ কিং নহি শ্ৰেযান্? অতো ৱিশ্ৰামৱাৰে হিতকৰ্ম্ম কৰ্ত্তৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অৱে র্মানৱঃ কিং নহি শ্রেযান্? অতো ৱিশ্রামৱারে হিতকর্ম্ম কর্ত্তৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဝေ ရ္မာနဝး ကိံ နဟိ ၑြေယာန်? အတော ဝိၑြာမဝါရေ ဟိတကရ္မ္မ ကရ္တ္တဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અવે ર્માનવઃ કિં નહિ શ્રેયાન્? અતો વિશ્રામવારે હિતકર્મ્મ કર્ત્તવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ave rmAnavaH kiM nahi zreyAn? ato vizrAmavAre hitakarmma karttavyaM| |
vihAyasO vihaggamAn vilOkayata; tai rnOpyatE na kRtyatE bhANPAgArE na sanjcIyatE'pi; tathApi yuSmAkaM svargasthaH pitA tEbhya AhAraM vitarati|
tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|
kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?
anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?