anantaraM yIzu rvizrAmavArE zsyamadhyEna gacchati, tadA tacchiSyA bubhukSitAH santaH zsyamanjjarIzchatvA chitvA khAditumArabhanta|
मत्ती 12:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna sa pratyuvAca, vizrAmavArE yadi kasyacid avi rgarttE patati, tarhi yastaM ghRtvA na tOlayati, EtAdRzO manujO yuSmAkaM madhyE ka AstE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন স প্ৰত্যুৱাচ, ৱিশ্ৰামৱাৰে যদি কস্যচিদ্ অৱি ৰ্গৰ্ত্তে পততি, তৰ্হি যস্তং ঘৃৎৱা ন তোলযতি, এতাদৃশো মনুজো যুষ্মাকং মধ্যে ক আস্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন স প্রত্যুৱাচ, ৱিশ্রামৱারে যদি কস্যচিদ্ অৱি র্গর্ত্তে পততি, তর্হি যস্তং ঘৃৎৱা ন তোলযতি, এতাদৃশো মনুজো যুষ্মাকং মধ্যে ক আস্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန သ ပြတျုဝါစ, ဝိၑြာမဝါရေ ယဒိ ကသျစိဒ် အဝိ ရ္ဂရ္တ္တေ ပတတိ, တရှိ ယသ္တံ ဃၖတွာ န တောလယတိ, ဧတာဒၖၑော မနုဇော ယုၐ္မာကံ မဓျေ က အာသ္တေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન સ પ્રત્યુવાચ, વિશ્રામવારે યદિ કસ્યચિદ્ અવિ ર્ગર્ત્તે પતતિ, તર્હિ યસ્તં ઘૃત્વા ન તોલયતિ, એતાદૃશો મનુજો યુષ્માકં મધ્યે ક આસ્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena sa pratyuvAca, vizrAmavAre yadi kasyacid avi rgartte patati, tarhi yastaM ghRtvA na tolayati, etAdRzo manujo yuSmAkaM madhye ka Aste? |
anantaraM yIzu rvizrAmavArE zsyamadhyEna gacchati, tadA tacchiSyA bubhukSitAH santaH zsyamanjjarIzchatvA chitvA khAditumArabhanta|
tAnuvAca ca yuSmAkaM kasyacid garddabhO vRSabhO vA cEd garttE patati tarhi vizrAmavArE tatkSaNaM sa kiM taM nOtthApayiSyati?