tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
मत्ती 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুম্ অপৱদিতুং মানুষাঃ পপ্ৰচ্ছুঃ, ৱিশ্ৰামৱাৰে নিৰামযৎৱং কৰণীযং ন ৱা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুম্ অপৱদিতুং মানুষাঃ পপ্রচ্ছুঃ, ৱিশ্রামৱারে নিরামযৎৱং করণীযং ন ৱা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုမ် အပဝဒိတုံ မာနုၐား ပပြစ္ဆုး, ဝိၑြာမဝါရေ နိရာမယတွံ ကရဏီယံ န ဝါ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુમ્ અપવદિતું માનુષાઃ પપ્રચ્છુઃ, વિશ્રામવારે નિરામયત્વં કરણીયં ન વા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzum apavadituM mAnuSAH papracchuH, vizrAmavAre nirAmayatvaM karaNIyaM na vA? |
tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?
sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|
kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|
rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH,
svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|
tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|
ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha?
tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?