मत्ती 11:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি যূযমিদং ৱাক্যং গ্ৰহীতুং শক্নুথ, তৰ্হি শ্ৰেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি যূযমিদং ৱাক্যং গ্রহীতুং শক্নুথ, তর্হি শ্রেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ယူယမိဒံ ဝါကျံ ဂြဟီတုံ ၑက္နုထ, တရှိ ၑြေယး, ယသျာဂမနသျ ဝစနမာသ္တေ သော'ယမ် ဧလိယး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ યૂયમિદં વાક્યં ગ્રહીતું શક્નુથ, તર્હિ શ્રેયઃ, યસ્યાગમનસ્ય વચનમાસ્તે સોઽયમ્ એલિયઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zreyaH, yasyAgamanasya vacanamAste so'yam eliyaH| |
santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;
yuSmAn kaThinabhakSyaM na bhOjayan dugdham apAyayaM yatO yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi na zaknutha, yatO hEtOradhunApi zArIrikAcAriNa AdhvE|
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|